Class XI (Semester I) উপমন্যুকথা

Class XI (Semister-I) উপমন্যুকথা গদ্যাংশটি পশ্চিমবঙ্গ উচ্চমাধ্যমিক শিক্ষা সংসদ প্রবর্তিত নতুন পাঠক্রম (2024) অনুসারে একাদশ শ্রেণীর ছাত্র ছাত্রীদের জন্য দেবনাগরী লিপিতে তুলে ধরা হল।

উপমন্যুকথা

গদ্যাংশউপমন্যুকথা
রচয়িতাব্যাসদেব
উৎসমহাভারত (আদি পর্ব)
শ্রেণীএকাদশ
সেমিস্টারপ্রথম

পশ্চিমবঙ্গ উচ্চমাধ্যমিক শিক্ষা সংসদ প্রবর্তিত একাদশ শ্রেণীর নতুন পাঠক্রম (2024) অনুসারে ‘উপমন্যুকথা’ গদ্যাংশটি দেবনাগরী লিপি (সংস্কৃত বর্ণমালা) তে দেওয়া হল।

अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम। तमुपाध्यायः प्रेषयामास। वत्सोपमन्यो गा रक्षस्वेति। स उपाध्यायवचनादरक्षद् गाः। स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे।

तमुपाध्यायः पीवानमपश्यत्। उवाच चैनम् वत्सोपमन्यो केन वृत्तिं कल्पयसि। पीवानसि दृढमिति । स उपाध्यायं प्रत्युवाच भैक्षेण वृत्तिं कल्पयामीति। तमुपाध्यायः प्रत्युवाच ममानिवेद्य भैक्षं नोपयोक्तव्यमिति।

स तथेत्युक्त्वा पुनररक्षद् गाः। रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे। तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि। केनेदानीं वृत्तिं कल्पयसीति। स एवमुक्त उपाध्यायेन प्रत्युवाच भगवते निवेद्य पूर्वमपरं चरामि। तेन वृत्ति कल्पयामीति। तमुपाध्यायः प्रत्युवाच – मैषा न्याय्या गुरुवृत्तिः। अन्येषामपि वृत्त्युत्परोधं करोष्येवं वर्तमानः लुब्धोऽसीति।

स तथेत्युक्त्वा गा अरक्षत्। रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे। तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच अहं ते सर्वं भैक्षं गृह्णामि, न चान्यच्चरसि। पीवानसि। केन वृत्तिं कल्पयसीति। स उपाध्यायं प्रत्युवाच भो एतासां गवां पयसा वृत्ति कल्पयामीति। तमुपाध्यायः प्रत्युवाच – नैतन्न्याय्यम्। पय उपयोक्तुं भवतो मयाननुज्ञातमिति।

स तथेति प्रतिज्ञाय गां रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोख्यतः स्थित्वा नमश्चक्रे। तमुपाध्यायः पीवानमेवापश्यत्। उवाच चैनम् – भैक्षं नाश्नासि। न चान्यच्चरसि। पयो न पिबसि। पीवानसि, केन वृत्तिं कल्पयसीति । स एवमुक्त उपाध्यायं प्रत्युवाच- भोः फेनं पिबामि, यमिमे वत्सा मातृणां स्तनं पिबन्त उद्भिरन्ति। तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः। फेनमपि भवान्न पातुमर्हतीति।

स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत्। तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति, पयो न पिबति, फेनं नोपयुक्ते। स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत्। स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभि- श्चक्षुष्युपहतोऽन्धोऽभवत्। सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत्।

अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् मयोपमन्युः सर्वतः प्रतिषिद्धः। स नियतं कुपितः। ततो नागच्छति चिरगतश्चेति। स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे भो उपमन्यो! क्वासि वत्सेहीति। स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः अयमस्मि, भो उपाध्याय! कूपे पतित इति। स तं प्रत्युवाच। कथमसि कूपे पतित इति। स तं प्रत्युवाच अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि। अतः कूपे पतित इति। तमुपाध्यायः प्रत्युवाच – अश्विनौ स्तुहि। तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति। स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्चिनौ। तेनाभिष्टुतावश्विना आजग्मतुः। आहतुश्चैनम् प्रीतौ स्वः। एष तेऽपूपः। अशानैनमिति।

स एवमुक्तः प्रत्युवाच नानृतमूचतुर्भवन्तौ। न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति। ततस्तमश्विचनावूचतुः – आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः। उपयुक्तश्च स तेनानिवेद्य गुरवे। त्वमपि तथैव कुरुष्व यथाकृतमुपाध्यायेनेति। स एवमुक्तः पुनरेव प्रत्युवाचैतौ – प्रत्यनुनये भवन्तावश्विनौ नोत्सहेऽहम् अनिवेद्योपाध्यायायोपयोक्तुमिति।

तमश्विनावाहतुः प्रीतौ स्वस्तवानया गुरुवृत्त्या। उपाध्यायस्य ते कार्णायसा दन्ताः। भवतो हिरण्मया भविष्यन्ति। चक्षुष्मांश्च भविष्यसि। श्रेयञ्चावाप्स्यसीति। स एवमुक्तोऽश्विभ्यां लब्धचक्षुः उपाध्यायसकाशमागम्योपाध्याय- मभिवाद्याचचक्षे। स चास्य प्रीतिमानभूत्। आह चैनम् – यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति। सर्वे च ते वेदाः प्रतिभास्यन्तीति।

Class XI (Semester I) অন্যান্য Text বই দেবনাগরী লিপিতে

(FAQ) ‘উপমন্যুকথা’ গদ্যাংশ সম্পর্কে জিজ্ঞাস্য?

১. ‘উপমন্যুকথা’ গদ্যাংশটি কোন্ মহাকাব্যের অন্তর্গত?

মহাভারত।

২. ‘উপমন্যুকথা’ মহাভারতের কোন্ পর্বে আছে?

আদি পর্বে।

৩. ‘উপমন্যুকথা’ গদ্যাংশের রচয়িতা কে?

ব্যাসদেব।

Leave a Comment